Declension table of ?visrastā

Deva

FeminineSingularDualPlural
Nominativevisrastā visraste visrastāḥ
Vocativevisraste visraste visrastāḥ
Accusativevisrastām visraste visrastāḥ
Instrumentalvisrastayā visrastābhyām visrastābhiḥ
Dativevisrastāyai visrastābhyām visrastābhyaḥ
Ablativevisrastāyāḥ visrastābhyām visrastābhyaḥ
Genitivevisrastāyāḥ visrastayoḥ visrastānām
Locativevisrastāyām visrastayoḥ visrastāsu

Adverb -visrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria