Declension table of ?visraka

Deva

MasculineSingularDualPlural
Nominativevisrakaḥ visrakau visrakāḥ
Vocativevisraka visrakau visrakāḥ
Accusativevisrakam visrakau visrakān
Instrumentalvisrakeṇa visrakābhyām visrakaiḥ visrakebhiḥ
Dativevisrakāya visrakābhyām visrakebhyaḥ
Ablativevisrakāt visrakābhyām visrakebhyaḥ
Genitivevisrakasya visrakayoḥ visrakāṇām
Locativevisrake visrakayoḥ visrakeṣu

Compound visraka -

Adverb -visrakam -visrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria