Declension table of ?visragandhā

Deva

FeminineSingularDualPlural
Nominativevisragandhā visragandhe visragandhāḥ
Vocativevisragandhe visragandhe visragandhāḥ
Accusativevisragandhām visragandhe visragandhāḥ
Instrumentalvisragandhayā visragandhābhyām visragandhābhiḥ
Dativevisragandhāyai visragandhābhyām visragandhābhyaḥ
Ablativevisragandhāyāḥ visragandhābhyām visragandhābhyaḥ
Genitivevisragandhāyāḥ visragandhayoḥ visragandhānām
Locativevisragandhāyām visragandhayoḥ visragandhāsu

Adverb -visragandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria