Declension table of ?visrāvyatā

Deva

FeminineSingularDualPlural
Nominativevisrāvyatā visrāvyate visrāvyatāḥ
Vocativevisrāvyate visrāvyate visrāvyatāḥ
Accusativevisrāvyatām visrāvyate visrāvyatāḥ
Instrumentalvisrāvyatayā visrāvyatābhyām visrāvyatābhiḥ
Dativevisrāvyatāyai visrāvyatābhyām visrāvyatābhyaḥ
Ablativevisrāvyatāyāḥ visrāvyatābhyām visrāvyatābhyaḥ
Genitivevisrāvyatāyāḥ visrāvyatayoḥ visrāvyatānām
Locativevisrāvyatāyām visrāvyatayoḥ visrāvyatāsu

Adverb -visrāvyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria