Declension table of ?visrāvya

Deva

NeuterSingularDualPlural
Nominativevisrāvyam visrāvye visrāvyāṇi
Vocativevisrāvya visrāvye visrāvyāṇi
Accusativevisrāvyam visrāvye visrāvyāṇi
Instrumentalvisrāvyeṇa visrāvyābhyām visrāvyaiḥ
Dativevisrāvyāya visrāvyābhyām visrāvyebhyaḥ
Ablativevisrāvyāt visrāvyābhyām visrāvyebhyaḥ
Genitivevisrāvyasya visrāvyayoḥ visrāvyāṇām
Locativevisrāvye visrāvyayoḥ visrāvyeṣu

Compound visrāvya -

Adverb -visrāvyam -visrāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria