Declension table of ?visrāvitavya

Deva

NeuterSingularDualPlural
Nominativevisrāvitavyam visrāvitavye visrāvitavyāni
Vocativevisrāvitavya visrāvitavye visrāvitavyāni
Accusativevisrāvitavyam visrāvitavye visrāvitavyāni
Instrumentalvisrāvitavyena visrāvitavyābhyām visrāvitavyaiḥ
Dativevisrāvitavyāya visrāvitavyābhyām visrāvitavyebhyaḥ
Ablativevisrāvitavyāt visrāvitavyābhyām visrāvitavyebhyaḥ
Genitivevisrāvitavyasya visrāvitavyayoḥ visrāvitavyānām
Locativevisrāvitavye visrāvitavyayoḥ visrāvitavyeṣu

Compound visrāvitavya -

Adverb -visrāvitavyam -visrāvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria