Declension table of ?visrāvitavya

Deva

MasculineSingularDualPlural
Nominativevisrāvitavyaḥ visrāvitavyau visrāvitavyāḥ
Vocativevisrāvitavya visrāvitavyau visrāvitavyāḥ
Accusativevisrāvitavyam visrāvitavyau visrāvitavyān
Instrumentalvisrāvitavyena visrāvitavyābhyām visrāvitavyaiḥ visrāvitavyebhiḥ
Dativevisrāvitavyāya visrāvitavyābhyām visrāvitavyebhyaḥ
Ablativevisrāvitavyāt visrāvitavyābhyām visrāvitavyebhyaḥ
Genitivevisrāvitavyasya visrāvitavyayoḥ visrāvitavyānām
Locativevisrāvitavye visrāvitavyayoḥ visrāvitavyeṣu

Compound visrāvitavya -

Adverb -visrāvitavyam -visrāvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria