Declension table of ?visrāvita

Deva

NeuterSingularDualPlural
Nominativevisrāvitam visrāvite visrāvitāni
Vocativevisrāvita visrāvite visrāvitāni
Accusativevisrāvitam visrāvite visrāvitāni
Instrumentalvisrāvitena visrāvitābhyām visrāvitaiḥ
Dativevisrāvitāya visrāvitābhyām visrāvitebhyaḥ
Ablativevisrāvitāt visrāvitābhyām visrāvitebhyaḥ
Genitivevisrāvitasya visrāvitayoḥ visrāvitānām
Locativevisrāvite visrāvitayoḥ visrāviteṣu

Compound visrāvita -

Adverb -visrāvitam -visrāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria