Declension table of ?visrāva

Deva

MasculineSingularDualPlural
Nominativevisrāvaḥ visrāvau visrāvāḥ
Vocativevisrāva visrāvau visrāvāḥ
Accusativevisrāvam visrāvau visrāvān
Instrumentalvisrāveṇa visrāvābhyām visrāvaiḥ visrāvebhiḥ
Dativevisrāvāya visrāvābhyām visrāvebhyaḥ
Ablativevisrāvāt visrāvābhyām visrāvebhyaḥ
Genitivevisrāvasya visrāvayoḥ visrāvāṇām
Locativevisrāve visrāvayoḥ visrāveṣu

Compound visrāva -

Adverb -visrāvam -visrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria