Declension table of ?visraṃsitasitāṃśukā

Deva

FeminineSingularDualPlural
Nominativevisraṃsitasitāṃśukā visraṃsitasitāṃśuke visraṃsitasitāṃśukāḥ
Vocativevisraṃsitasitāṃśuke visraṃsitasitāṃśuke visraṃsitasitāṃśukāḥ
Accusativevisraṃsitasitāṃśukām visraṃsitasitāṃśuke visraṃsitasitāṃśukāḥ
Instrumentalvisraṃsitasitāṃśukayā visraṃsitasitāṃśukābhyām visraṃsitasitāṃśukābhiḥ
Dativevisraṃsitasitāṃśukāyai visraṃsitasitāṃśukābhyām visraṃsitasitāṃśukābhyaḥ
Ablativevisraṃsitasitāṃśukāyāḥ visraṃsitasitāṃśukābhyām visraṃsitasitāṃśukābhyaḥ
Genitivevisraṃsitasitāṃśukāyāḥ visraṃsitasitāṃśukayoḥ visraṃsitasitāṃśukānām
Locativevisraṃsitasitāṃśukāyām visraṃsitasitāṃśukayoḥ visraṃsitasitāṃśukāsu

Adverb -visraṃsitasitāṃśukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria