Declension table of ?visraṃsitakeśabandhanā

Deva

FeminineSingularDualPlural
Nominativevisraṃsitakeśabandhanā visraṃsitakeśabandhane visraṃsitakeśabandhanāḥ
Vocativevisraṃsitakeśabandhane visraṃsitakeśabandhane visraṃsitakeśabandhanāḥ
Accusativevisraṃsitakeśabandhanām visraṃsitakeśabandhane visraṃsitakeśabandhanāḥ
Instrumentalvisraṃsitakeśabandhanayā visraṃsitakeśabandhanābhyām visraṃsitakeśabandhanābhiḥ
Dativevisraṃsitakeśabandhanāyai visraṃsitakeśabandhanābhyām visraṃsitakeśabandhanābhyaḥ
Ablativevisraṃsitakeśabandhanāyāḥ visraṃsitakeśabandhanābhyām visraṃsitakeśabandhanābhyaḥ
Genitivevisraṃsitakeśabandhanāyāḥ visraṃsitakeśabandhanayoḥ visraṃsitakeśabandhanānām
Locativevisraṃsitakeśabandhanāyām visraṃsitakeśabandhanayoḥ visraṃsitakeśabandhanāsu

Adverb -visraṃsitakeśabandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria