Declension table of ?visraṃsitakeśabandhana

Deva

MasculineSingularDualPlural
Nominativevisraṃsitakeśabandhanaḥ visraṃsitakeśabandhanau visraṃsitakeśabandhanāḥ
Vocativevisraṃsitakeśabandhana visraṃsitakeśabandhanau visraṃsitakeśabandhanāḥ
Accusativevisraṃsitakeśabandhanam visraṃsitakeśabandhanau visraṃsitakeśabandhanān
Instrumentalvisraṃsitakeśabandhanena visraṃsitakeśabandhanābhyām visraṃsitakeśabandhanaiḥ visraṃsitakeśabandhanebhiḥ
Dativevisraṃsitakeśabandhanāya visraṃsitakeśabandhanābhyām visraṃsitakeśabandhanebhyaḥ
Ablativevisraṃsitakeśabandhanāt visraṃsitakeśabandhanābhyām visraṃsitakeśabandhanebhyaḥ
Genitivevisraṃsitakeśabandhanasya visraṃsitakeśabandhanayoḥ visraṃsitakeśabandhanānām
Locativevisraṃsitakeśabandhane visraṃsitakeśabandhanayoḥ visraṃsitakeśabandhaneṣu

Compound visraṃsitakeśabandhana -

Adverb -visraṃsitakeśabandhanam -visraṃsitakeśabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria