Declension table of ?visraṃsikā

Deva

FeminineSingularDualPlural
Nominativevisraṃsikā visraṃsike visraṃsikāḥ
Vocativevisraṃsike visraṃsike visraṃsikāḥ
Accusativevisraṃsikām visraṃsike visraṃsikāḥ
Instrumentalvisraṃsikayā visraṃsikābhyām visraṃsikābhiḥ
Dativevisraṃsikāyai visraṃsikābhyām visraṃsikābhyaḥ
Ablativevisraṃsikāyāḥ visraṃsikābhyām visraṃsikābhyaḥ
Genitivevisraṃsikāyāḥ visraṃsikayoḥ visraṃsikānām
Locativevisraṃsikāyām visraṃsikayoḥ visraṃsikāsu

Adverb -visraṃsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria