Declension table of ?visraṃsanā

Deva

FeminineSingularDualPlural
Nominativevisraṃsanā visraṃsane visraṃsanāḥ
Vocativevisraṃsane visraṃsane visraṃsanāḥ
Accusativevisraṃsanām visraṃsane visraṃsanāḥ
Instrumentalvisraṃsanayā visraṃsanābhyām visraṃsanābhiḥ
Dativevisraṃsanāyai visraṃsanābhyām visraṃsanābhyaḥ
Ablativevisraṃsanāyāḥ visraṃsanābhyām visraṃsanābhyaḥ
Genitivevisraṃsanāyāḥ visraṃsanayoḥ visraṃsanānām
Locativevisraṃsanāyām visraṃsanayoḥ visraṃsanāsu

Adverb -visraṃsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria