Declension table of visraṃsana

Deva

NeuterSingularDualPlural
Nominativevisraṃsanam visraṃsane visraṃsanāni
Vocativevisraṃsana visraṃsane visraṃsanāni
Accusativevisraṃsanam visraṃsane visraṃsanāni
Instrumentalvisraṃsanena visraṃsanābhyām visraṃsanaiḥ
Dativevisraṃsanāya visraṃsanābhyām visraṃsanebhyaḥ
Ablativevisraṃsanāt visraṃsanābhyām visraṃsanebhyaḥ
Genitivevisraṃsanasya visraṃsanayoḥ visraṃsanānām
Locativevisraṃsane visraṃsanayoḥ visraṃsaneṣu

Compound visraṃsana -

Adverb -visraṃsanam -visraṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria