Declension table of visraṃsa

Deva

MasculineSingularDualPlural
Nominativevisraṃsaḥ visraṃsau visraṃsāḥ
Vocativevisraṃsa visraṃsau visraṃsāḥ
Accusativevisraṃsam visraṃsau visraṃsān
Instrumentalvisraṃsena visraṃsābhyām visraṃsaiḥ visraṃsebhiḥ
Dativevisraṃsāya visraṃsābhyām visraṃsebhyaḥ
Ablativevisraṃsāt visraṃsābhyām visraṃsebhyaḥ
Genitivevisraṃsasya visraṃsayoḥ visraṃsānām
Locativevisraṃse visraṃsayoḥ visraṃseṣu

Compound visraṃsa -

Adverb -visraṃsam -visraṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria