Declension table of ?visphūrjitā

Deva

FeminineSingularDualPlural
Nominativevisphūrjitā visphūrjite visphūrjitāḥ
Vocativevisphūrjite visphūrjite visphūrjitāḥ
Accusativevisphūrjitām visphūrjite visphūrjitāḥ
Instrumentalvisphūrjitayā visphūrjitābhyām visphūrjitābhiḥ
Dativevisphūrjitāyai visphūrjitābhyām visphūrjitābhyaḥ
Ablativevisphūrjitāyāḥ visphūrjitābhyām visphūrjitābhyaḥ
Genitivevisphūrjitāyāḥ visphūrjitayoḥ visphūrjitānām
Locativevisphūrjitāyām visphūrjitayoḥ visphūrjitāsu

Adverb -visphūrjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria