Declension table of ?visphūrjathu

Deva

MasculineSingularDualPlural
Nominativevisphūrjathuḥ visphūrjathū visphūrjathavaḥ
Vocativevisphūrjatho visphūrjathū visphūrjathavaḥ
Accusativevisphūrjathum visphūrjathū visphūrjathūn
Instrumentalvisphūrjathunā visphūrjathubhyām visphūrjathubhiḥ
Dativevisphūrjathave visphūrjathubhyām visphūrjathubhyaḥ
Ablativevisphūrjathoḥ visphūrjathubhyām visphūrjathubhyaḥ
Genitivevisphūrjathoḥ visphūrjathvoḥ visphūrjathūnām
Locativevisphūrjathau visphūrjathvoḥ visphūrjathuṣu

Compound visphūrjathu -

Adverb -visphūrjathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria