Declension table of ?visphūrjana

Deva

NeuterSingularDualPlural
Nominativevisphūrjanam visphūrjane visphūrjanāni
Vocativevisphūrjana visphūrjane visphūrjanāni
Accusativevisphūrjanam visphūrjane visphūrjanāni
Instrumentalvisphūrjanena visphūrjanābhyām visphūrjanaiḥ
Dativevisphūrjanāya visphūrjanābhyām visphūrjanebhyaḥ
Ablativevisphūrjanāt visphūrjanābhyām visphūrjanebhyaḥ
Genitivevisphūrjanasya visphūrjanayoḥ visphūrjanānām
Locativevisphūrjane visphūrjanayoḥ visphūrjaneṣu

Compound visphūrjana -

Adverb -visphūrjanam -visphūrjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria