Declension table of ?visphuritekṣaṇa

Deva

MasculineSingularDualPlural
Nominativevisphuritekṣaṇaḥ visphuritekṣaṇau visphuritekṣaṇāḥ
Vocativevisphuritekṣaṇa visphuritekṣaṇau visphuritekṣaṇāḥ
Accusativevisphuritekṣaṇam visphuritekṣaṇau visphuritekṣaṇān
Instrumentalvisphuritekṣaṇena visphuritekṣaṇābhyām visphuritekṣaṇaiḥ visphuritekṣaṇebhiḥ
Dativevisphuritekṣaṇāya visphuritekṣaṇābhyām visphuritekṣaṇebhyaḥ
Ablativevisphuritekṣaṇāt visphuritekṣaṇābhyām visphuritekṣaṇebhyaḥ
Genitivevisphuritekṣaṇasya visphuritekṣaṇayoḥ visphuritekṣaṇānām
Locativevisphuritekṣaṇe visphuritekṣaṇayoḥ visphuritekṣaṇeṣu

Compound visphuritekṣaṇa -

Adverb -visphuritekṣaṇam -visphuritekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria