Declension table of ?visphuritaśastra

Deva

NeuterSingularDualPlural
Nominativevisphuritaśastram visphuritaśastre visphuritaśastrāṇi
Vocativevisphuritaśastra visphuritaśastre visphuritaśastrāṇi
Accusativevisphuritaśastram visphuritaśastre visphuritaśastrāṇi
Instrumentalvisphuritaśastreṇa visphuritaśastrābhyām visphuritaśastraiḥ
Dativevisphuritaśastrāya visphuritaśastrābhyām visphuritaśastrebhyaḥ
Ablativevisphuritaśastrāt visphuritaśastrābhyām visphuritaśastrebhyaḥ
Genitivevisphuritaśastrasya visphuritaśastrayoḥ visphuritaśastrāṇām
Locativevisphuritaśastre visphuritaśastrayoḥ visphuritaśastreṣu

Compound visphuritaśastra -

Adverb -visphuritaśastram -visphuritaśastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria