Declension table of ?visphuritaśastra

Deva

MasculineSingularDualPlural
Nominativevisphuritaśastraḥ visphuritaśastrau visphuritaśastrāḥ
Vocativevisphuritaśastra visphuritaśastrau visphuritaśastrāḥ
Accusativevisphuritaśastram visphuritaśastrau visphuritaśastrān
Instrumentalvisphuritaśastreṇa visphuritaśastrābhyām visphuritaśastraiḥ visphuritaśastrebhiḥ
Dativevisphuritaśastrāya visphuritaśastrābhyām visphuritaśastrebhyaḥ
Ablativevisphuritaśastrāt visphuritaśastrābhyām visphuritaśastrebhyaḥ
Genitivevisphuritaśastrasya visphuritaśastrayoḥ visphuritaśastrāṇām
Locativevisphuritaśastre visphuritaśastrayoḥ visphuritaśastreṣu

Compound visphuritaśastra -

Adverb -visphuritaśastram -visphuritaśastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria