Declension table of ?visphuritavyā

Deva

FeminineSingularDualPlural
Nominativevisphuritavyā visphuritavye visphuritavyāḥ
Vocativevisphuritavye visphuritavye visphuritavyāḥ
Accusativevisphuritavyām visphuritavye visphuritavyāḥ
Instrumentalvisphuritavyayā visphuritavyābhyām visphuritavyābhiḥ
Dativevisphuritavyāyai visphuritavyābhyām visphuritavyābhyaḥ
Ablativevisphuritavyāyāḥ visphuritavyābhyām visphuritavyābhyaḥ
Genitivevisphuritavyāyāḥ visphuritavyayoḥ visphuritavyānām
Locativevisphuritavyāyām visphuritavyayoḥ visphuritavyāsu

Adverb -visphuritavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria