Declension table of ?visphuritavya

Deva

NeuterSingularDualPlural
Nominativevisphuritavyam visphuritavye visphuritavyāni
Vocativevisphuritavya visphuritavye visphuritavyāni
Accusativevisphuritavyam visphuritavye visphuritavyāni
Instrumentalvisphuritavyena visphuritavyābhyām visphuritavyaiḥ
Dativevisphuritavyāya visphuritavyābhyām visphuritavyebhyaḥ
Ablativevisphuritavyāt visphuritavyābhyām visphuritavyebhyaḥ
Genitivevisphuritavyasya visphuritavyayoḥ visphuritavyānām
Locativevisphuritavye visphuritavyayoḥ visphuritavyeṣu

Compound visphuritavya -

Adverb -visphuritavyam -visphuritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria