Declension table of ?visphuritavya

Deva

MasculineSingularDualPlural
Nominativevisphuritavyaḥ visphuritavyau visphuritavyāḥ
Vocativevisphuritavya visphuritavyau visphuritavyāḥ
Accusativevisphuritavyam visphuritavyau visphuritavyān
Instrumentalvisphuritavyena visphuritavyābhyām visphuritavyaiḥ visphuritavyebhiḥ
Dativevisphuritavyāya visphuritavyābhyām visphuritavyebhyaḥ
Ablativevisphuritavyāt visphuritavyābhyām visphuritavyebhyaḥ
Genitivevisphuritavyasya visphuritavyayoḥ visphuritavyānām
Locativevisphuritavye visphuritavyayoḥ visphuritavyeṣu

Compound visphuritavya -

Adverb -visphuritavyam -visphuritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria