Declension table of ?visphuritādharā

Deva

FeminineSingularDualPlural
Nominativevisphuritādharā visphuritādhare visphuritādharāḥ
Vocativevisphuritādhare visphuritādhare visphuritādharāḥ
Accusativevisphuritādharām visphuritādhare visphuritādharāḥ
Instrumentalvisphuritādharayā visphuritādharābhyām visphuritādharābhiḥ
Dativevisphuritādharāyai visphuritādharābhyām visphuritādharābhyaḥ
Ablativevisphuritādharāyāḥ visphuritādharābhyām visphuritādharābhyaḥ
Genitivevisphuritādharāyāḥ visphuritādharayoḥ visphuritādharāṇām
Locativevisphuritādharāyām visphuritādharayoḥ visphuritādharāsu

Adverb -visphuritādharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria