Declension table of ?visphuritādhara

Deva

NeuterSingularDualPlural
Nominativevisphuritādharam visphuritādhare visphuritādharāṇi
Vocativevisphuritādhara visphuritādhare visphuritādharāṇi
Accusativevisphuritādharam visphuritādhare visphuritādharāṇi
Instrumentalvisphuritādhareṇa visphuritādharābhyām visphuritādharaiḥ
Dativevisphuritādharāya visphuritādharābhyām visphuritādharebhyaḥ
Ablativevisphuritādharāt visphuritādharābhyām visphuritādharebhyaḥ
Genitivevisphuritādharasya visphuritādharayoḥ visphuritādharāṇām
Locativevisphuritādhare visphuritādharayoḥ visphuritādhareṣu

Compound visphuritādhara -

Adverb -visphuritādharam -visphuritādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria