Declension table of ?visphuritādhara

Deva

MasculineSingularDualPlural
Nominativevisphuritādharaḥ visphuritādharau visphuritādharāḥ
Vocativevisphuritādhara visphuritādharau visphuritādharāḥ
Accusativevisphuritādharam visphuritādharau visphuritādharān
Instrumentalvisphuritādhareṇa visphuritādharābhyām visphuritādharaiḥ visphuritādharebhiḥ
Dativevisphuritādharāya visphuritādharābhyām visphuritādharebhyaḥ
Ablativevisphuritādharāt visphuritādharābhyām visphuritādharebhyaḥ
Genitivevisphuritādharasya visphuritādharayoḥ visphuritādharāṇām
Locativevisphuritādhare visphuritādharayoḥ visphuritādhareṣu

Compound visphuritādhara -

Adverb -visphuritādharam -visphuritādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria