Declension table of ?visphuritā

Deva

FeminineSingularDualPlural
Nominativevisphuritā visphurite visphuritāḥ
Vocativevisphurite visphurite visphuritāḥ
Accusativevisphuritām visphurite visphuritāḥ
Instrumentalvisphuritayā visphuritābhyām visphuritābhiḥ
Dativevisphuritāyai visphuritābhyām visphuritābhyaḥ
Ablativevisphuritāyāḥ visphuritābhyām visphuritābhyaḥ
Genitivevisphuritāyāḥ visphuritayoḥ visphuritānām
Locativevisphuritāyām visphuritayoḥ visphuritāsu

Adverb -visphuritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria