Declension table of visphurita

Deva

NeuterSingularDualPlural
Nominativevisphuritam visphurite visphuritāni
Vocativevisphurita visphurite visphuritāni
Accusativevisphuritam visphurite visphuritāni
Instrumentalvisphuritena visphuritābhyām visphuritaiḥ
Dativevisphuritāya visphuritābhyām visphuritebhyaḥ
Ablativevisphuritāt visphuritābhyām visphuritebhyaḥ
Genitivevisphuritasya visphuritayoḥ visphuritānām
Locativevisphurite visphuritayoḥ visphuriteṣu

Compound visphurita -

Adverb -visphuritam -visphuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria