Declension table of ?visphuṭīkṛtā

Deva

FeminineSingularDualPlural
Nominativevisphuṭīkṛtā visphuṭīkṛte visphuṭīkṛtāḥ
Vocativevisphuṭīkṛte visphuṭīkṛte visphuṭīkṛtāḥ
Accusativevisphuṭīkṛtām visphuṭīkṛte visphuṭīkṛtāḥ
Instrumentalvisphuṭīkṛtayā visphuṭīkṛtābhyām visphuṭīkṛtābhiḥ
Dativevisphuṭīkṛtāyai visphuṭīkṛtābhyām visphuṭīkṛtābhyaḥ
Ablativevisphuṭīkṛtāyāḥ visphuṭīkṛtābhyām visphuṭīkṛtābhyaḥ
Genitivevisphuṭīkṛtāyāḥ visphuṭīkṛtayoḥ visphuṭīkṛtānām
Locativevisphuṭīkṛtāyām visphuṭīkṛtayoḥ visphuṭīkṛtāsu

Adverb -visphuṭīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria