Declension table of ?visphuṭīkṛta

Deva

NeuterSingularDualPlural
Nominativevisphuṭīkṛtam visphuṭīkṛte visphuṭīkṛtāni
Vocativevisphuṭīkṛta visphuṭīkṛte visphuṭīkṛtāni
Accusativevisphuṭīkṛtam visphuṭīkṛte visphuṭīkṛtāni
Instrumentalvisphuṭīkṛtena visphuṭīkṛtābhyām visphuṭīkṛtaiḥ
Dativevisphuṭīkṛtāya visphuṭīkṛtābhyām visphuṭīkṛtebhyaḥ
Ablativevisphuṭīkṛtāt visphuṭīkṛtābhyām visphuṭīkṛtebhyaḥ
Genitivevisphuṭīkṛtasya visphuṭīkṛtayoḥ visphuṭīkṛtānām
Locativevisphuṭīkṛte visphuṭīkṛtayoḥ visphuṭīkṛteṣu

Compound visphuṭīkṛta -

Adverb -visphuṭīkṛtam -visphuṭīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria