Declension table of ?visphuṭa

Deva

MasculineSingularDualPlural
Nominativevisphuṭaḥ visphuṭau visphuṭāḥ
Vocativevisphuṭa visphuṭau visphuṭāḥ
Accusativevisphuṭam visphuṭau visphuṭān
Instrumentalvisphuṭena visphuṭābhyām visphuṭaiḥ visphuṭebhiḥ
Dativevisphuṭāya visphuṭābhyām visphuṭebhyaḥ
Ablativevisphuṭāt visphuṭābhyām visphuṭebhyaḥ
Genitivevisphuṭasya visphuṭayoḥ visphuṭānām
Locativevisphuṭe visphuṭayoḥ visphuṭeṣu

Compound visphuṭa -

Adverb -visphuṭam -visphuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria