Declension table of ?visphoṭikā

Deva

FeminineSingularDualPlural
Nominativevisphoṭikā visphoṭike visphoṭikāḥ
Vocativevisphoṭike visphoṭike visphoṭikāḥ
Accusativevisphoṭikām visphoṭike visphoṭikāḥ
Instrumentalvisphoṭikayā visphoṭikābhyām visphoṭikābhiḥ
Dativevisphoṭikāyai visphoṭikābhyām visphoṭikābhyaḥ
Ablativevisphoṭikāyāḥ visphoṭikābhyām visphoṭikābhyaḥ
Genitivevisphoṭikāyāḥ visphoṭikayoḥ visphoṭikānām
Locativevisphoṭikāyām visphoṭikayoḥ visphoṭikāsu

Adverb -visphoṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria