Declension table of ?visphīta

Deva

MasculineSingularDualPlural
Nominativevisphītaḥ visphītau visphītāḥ
Vocativevisphīta visphītau visphītāḥ
Accusativevisphītam visphītau visphītān
Instrumentalvisphītena visphītābhyām visphītaiḥ visphītebhiḥ
Dativevisphītāya visphītābhyām visphītebhyaḥ
Ablativevisphītāt visphītābhyām visphītebhyaḥ
Genitivevisphītasya visphītayoḥ visphītānām
Locativevisphīte visphītayoḥ visphīteṣu

Compound visphīta -

Adverb -visphītam -visphītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria