Declension table of ?visphārita

Deva

NeuterSingularDualPlural
Nominativevisphāritam visphārite visphāritāni
Vocativevisphārita visphārite visphāritāni
Accusativevisphāritam visphārite visphāritāni
Instrumentalvisphāritena visphāritābhyām visphāritaiḥ
Dativevisphāritāya visphāritābhyām visphāritebhyaḥ
Ablativevisphāritāt visphāritābhyām visphāritebhyaḥ
Genitivevisphāritasya visphāritayoḥ visphāritānām
Locativevisphārite visphāritayoḥ visphāriteṣu

Compound visphārita -

Adverb -visphāritam -visphāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria