Declension table of ?vispaṣṭīkaraṇa

Deva

NeuterSingularDualPlural
Nominativevispaṣṭīkaraṇam vispaṣṭīkaraṇe vispaṣṭīkaraṇāni
Vocativevispaṣṭīkaraṇa vispaṣṭīkaraṇe vispaṣṭīkaraṇāni
Accusativevispaṣṭīkaraṇam vispaṣṭīkaraṇe vispaṣṭīkaraṇāni
Instrumentalvispaṣṭīkaraṇena vispaṣṭīkaraṇābhyām vispaṣṭīkaraṇaiḥ
Dativevispaṣṭīkaraṇāya vispaṣṭīkaraṇābhyām vispaṣṭīkaraṇebhyaḥ
Ablativevispaṣṭīkaraṇāt vispaṣṭīkaraṇābhyām vispaṣṭīkaraṇebhyaḥ
Genitivevispaṣṭīkaraṇasya vispaṣṭīkaraṇayoḥ vispaṣṭīkaraṇānām
Locativevispaṣṭīkaraṇe vispaṣṭīkaraṇayoḥ vispaṣṭīkaraṇeṣu

Compound vispaṣṭīkaraṇa -

Adverb -vispaṣṭīkaraṇam -vispaṣṭīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria