Declension table of vispaṣṭārtha

Deva

NeuterSingularDualPlural
Nominativevispaṣṭārtham vispaṣṭārthe vispaṣṭārthāni
Vocativevispaṣṭārtha vispaṣṭārthe vispaṣṭārthāni
Accusativevispaṣṭārtham vispaṣṭārthe vispaṣṭārthāni
Instrumentalvispaṣṭārthena vispaṣṭārthābhyām vispaṣṭārthaiḥ
Dativevispaṣṭārthāya vispaṣṭārthābhyām vispaṣṭārthebhyaḥ
Ablativevispaṣṭārthāt vispaṣṭārthābhyām vispaṣṭārthebhyaḥ
Genitivevispaṣṭārthasya vispaṣṭārthayoḥ vispaṣṭārthānām
Locativevispaṣṭārthe vispaṣṭārthayoḥ vispaṣṭārtheṣu

Compound vispaṣṭārtha -

Adverb -vispaṣṭārtham -vispaṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria