Declension table of ?visoḍha

Deva

NeuterSingularDualPlural
Nominativevisoḍham visoḍhe visoḍhāni
Vocativevisoḍha visoḍhe visoḍhāni
Accusativevisoḍham visoḍhe visoḍhāni
Instrumentalvisoḍhena visoḍhābhyām visoḍhaiḥ
Dativevisoḍhāya visoḍhābhyām visoḍhebhyaḥ
Ablativevisoḍhāt visoḍhābhyām visoḍhebhyaḥ
Genitivevisoḍhasya visoḍhayoḥ visoḍhānām
Locativevisoḍhe visoḍhayoḥ visoḍheṣu

Compound visoḍha -

Adverb -visoḍham -visoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria