Declension table of ?visoḍha

Deva

MasculineSingularDualPlural
Nominativevisoḍhaḥ visoḍhau visoḍhāḥ
Vocativevisoḍha visoḍhau visoḍhāḥ
Accusativevisoḍham visoḍhau visoḍhān
Instrumentalvisoḍhena visoḍhābhyām visoḍhaiḥ visoḍhebhiḥ
Dativevisoḍhāya visoḍhābhyām visoḍhebhyaḥ
Ablativevisoḍhāt visoḍhābhyām visoḍhebhyaḥ
Genitivevisoḍhasya visoḍhayoḥ visoḍhānām
Locativevisoḍhe visoḍhayoḥ visoḍheṣu

Compound visoḍha -

Adverb -visoḍham -visoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria