Declension table of ?vismitamānasā

Deva

FeminineSingularDualPlural
Nominativevismitamānasā vismitamānase vismitamānasāḥ
Vocativevismitamānase vismitamānase vismitamānasāḥ
Accusativevismitamānasām vismitamānase vismitamānasāḥ
Instrumentalvismitamānasayā vismitamānasābhyām vismitamānasābhiḥ
Dativevismitamānasāyai vismitamānasābhyām vismitamānasābhyaḥ
Ablativevismitamānasāyāḥ vismitamānasābhyām vismitamānasābhyaḥ
Genitivevismitamānasāyāḥ vismitamānasayoḥ vismitamānasānām
Locativevismitamānasāyām vismitamānasayoḥ vismitamānasāsu

Adverb -vismitamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria