Declension table of ?vismitānana

Deva

MasculineSingularDualPlural
Nominativevismitānanaḥ vismitānanau vismitānanāḥ
Vocativevismitānana vismitānanau vismitānanāḥ
Accusativevismitānanam vismitānanau vismitānanān
Instrumentalvismitānanena vismitānanābhyām vismitānanaiḥ vismitānanebhiḥ
Dativevismitānanāya vismitānanābhyām vismitānanebhyaḥ
Ablativevismitānanāt vismitānanābhyām vismitānanebhyaḥ
Genitivevismitānanasya vismitānanayoḥ vismitānanānām
Locativevismitānane vismitānanayoḥ vismitānaneṣu

Compound vismitānana -

Adverb -vismitānanam -vismitānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria