Declension table of ?vismayotphullanayana

Deva

NeuterSingularDualPlural
Nominativevismayotphullanayanam vismayotphullanayane vismayotphullanayanāni
Vocativevismayotphullanayana vismayotphullanayane vismayotphullanayanāni
Accusativevismayotphullanayanam vismayotphullanayane vismayotphullanayanāni
Instrumentalvismayotphullanayanena vismayotphullanayanābhyām vismayotphullanayanaiḥ
Dativevismayotphullanayanāya vismayotphullanayanābhyām vismayotphullanayanebhyaḥ
Ablativevismayotphullanayanāt vismayotphullanayanābhyām vismayotphullanayanebhyaḥ
Genitivevismayotphullanayanasya vismayotphullanayanayoḥ vismayotphullanayanānām
Locativevismayotphullanayane vismayotphullanayanayoḥ vismayotphullanayaneṣu

Compound vismayotphullanayana -

Adverb -vismayotphullanayanam -vismayotphullanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria