Declension table of ?vismayotphullanayana

Deva

MasculineSingularDualPlural
Nominativevismayotphullanayanaḥ vismayotphullanayanau vismayotphullanayanāḥ
Vocativevismayotphullanayana vismayotphullanayanau vismayotphullanayanāḥ
Accusativevismayotphullanayanam vismayotphullanayanau vismayotphullanayanān
Instrumentalvismayotphullanayanena vismayotphullanayanābhyām vismayotphullanayanaiḥ vismayotphullanayanebhiḥ
Dativevismayotphullanayanāya vismayotphullanayanābhyām vismayotphullanayanebhyaḥ
Ablativevismayotphullanayanāt vismayotphullanayanābhyām vismayotphullanayanebhyaḥ
Genitivevismayotphullanayanasya vismayotphullanayanayoḥ vismayotphullanayanānām
Locativevismayotphullanayane vismayotphullanayanayoḥ vismayotphullanayaneṣu

Compound vismayotphullanayana -

Adverb -vismayotphullanayanam -vismayotphullanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria