Declension table of ?vismayana

Deva

NeuterSingularDualPlural
Nominativevismayanam vismayane vismayanāni
Vocativevismayana vismayane vismayanāni
Accusativevismayanam vismayane vismayanāni
Instrumentalvismayanena vismayanābhyām vismayanaiḥ
Dativevismayanāya vismayanābhyām vismayanebhyaḥ
Ablativevismayanāt vismayanābhyām vismayanebhyaḥ
Genitivevismayanasya vismayanayoḥ vismayanānām
Locativevismayane vismayanayoḥ vismayaneṣu

Compound vismayana -

Adverb -vismayanam -vismayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria