Declension table of ?vismayakārin

Deva

NeuterSingularDualPlural
Nominativevismayakāri vismayakāriṇī vismayakārīṇi
Vocativevismayakārin vismayakāri vismayakāriṇī vismayakārīṇi
Accusativevismayakāri vismayakāriṇī vismayakārīṇi
Instrumentalvismayakāriṇā vismayakāribhyām vismayakāribhiḥ
Dativevismayakāriṇe vismayakāribhyām vismayakāribhyaḥ
Ablativevismayakāriṇaḥ vismayakāribhyām vismayakāribhyaḥ
Genitivevismayakāriṇaḥ vismayakāriṇoḥ vismayakāriṇām
Locativevismayakāriṇi vismayakāriṇoḥ vismayakāriṣu

Compound vismayakāri -

Adverb -vismayakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria