Declension table of ?vismayakārin

Deva

MasculineSingularDualPlural
Nominativevismayakārī vismayakāriṇau vismayakāriṇaḥ
Vocativevismayakārin vismayakāriṇau vismayakāriṇaḥ
Accusativevismayakāriṇam vismayakāriṇau vismayakāriṇaḥ
Instrumentalvismayakāriṇā vismayakāribhyām vismayakāribhiḥ
Dativevismayakāriṇe vismayakāribhyām vismayakāribhyaḥ
Ablativevismayakāriṇaḥ vismayakāribhyām vismayakāribhyaḥ
Genitivevismayakāriṇaḥ vismayakāriṇoḥ vismayakāriṇām
Locativevismayakāriṇi vismayakāriṇoḥ vismayakāriṣu

Compound vismayakāri -

Adverb -vismayakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria