Declension table of ?vismayaharṣamūlā

Deva

FeminineSingularDualPlural
Nominativevismayaharṣamūlā vismayaharṣamūle vismayaharṣamūlāḥ
Vocativevismayaharṣamūle vismayaharṣamūle vismayaharṣamūlāḥ
Accusativevismayaharṣamūlām vismayaharṣamūle vismayaharṣamūlāḥ
Instrumentalvismayaharṣamūlayā vismayaharṣamūlābhyām vismayaharṣamūlābhiḥ
Dativevismayaharṣamūlāyai vismayaharṣamūlābhyām vismayaharṣamūlābhyaḥ
Ablativevismayaharṣamūlāyāḥ vismayaharṣamūlābhyām vismayaharṣamūlābhyaḥ
Genitivevismayaharṣamūlāyāḥ vismayaharṣamūlayoḥ vismayaharṣamūlānām
Locativevismayaharṣamūlāyām vismayaharṣamūlayoḥ vismayaharṣamūlāsu

Adverb -vismayaharṣamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria