Declension table of ?vismayaharṣamūla

Deva

NeuterSingularDualPlural
Nominativevismayaharṣamūlam vismayaharṣamūle vismayaharṣamūlāni
Vocativevismayaharṣamūla vismayaharṣamūle vismayaharṣamūlāni
Accusativevismayaharṣamūlam vismayaharṣamūle vismayaharṣamūlāni
Instrumentalvismayaharṣamūlena vismayaharṣamūlābhyām vismayaharṣamūlaiḥ
Dativevismayaharṣamūlāya vismayaharṣamūlābhyām vismayaharṣamūlebhyaḥ
Ablativevismayaharṣamūlāt vismayaharṣamūlābhyām vismayaharṣamūlebhyaḥ
Genitivevismayaharṣamūlasya vismayaharṣamūlayoḥ vismayaharṣamūlānām
Locativevismayaharṣamūle vismayaharṣamūlayoḥ vismayaharṣamūleṣu

Compound vismayaharṣamūla -

Adverb -vismayaharṣamūlam -vismayaharṣamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria