Declension table of ?vismayāviṣṭa

Deva

NeuterSingularDualPlural
Nominativevismayāviṣṭam vismayāviṣṭe vismayāviṣṭāni
Vocativevismayāviṣṭa vismayāviṣṭe vismayāviṣṭāni
Accusativevismayāviṣṭam vismayāviṣṭe vismayāviṣṭāni
Instrumentalvismayāviṣṭena vismayāviṣṭābhyām vismayāviṣṭaiḥ
Dativevismayāviṣṭāya vismayāviṣṭābhyām vismayāviṣṭebhyaḥ
Ablativevismayāviṣṭāt vismayāviṣṭābhyām vismayāviṣṭebhyaḥ
Genitivevismayāviṣṭasya vismayāviṣṭayoḥ vismayāviṣṭānām
Locativevismayāviṣṭe vismayāviṣṭayoḥ vismayāviṣṭeṣu

Compound vismayāviṣṭa -

Adverb -vismayāviṣṭam -vismayāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria